Singular | Dual | Plural | |
Nominativo |
ईषिका
īṣikā |
ईषिके
īṣike |
ईषिकाः
īṣikāḥ |
Vocativo |
ईषिके
īṣike |
ईषिके
īṣike |
ईषिकाः
īṣikāḥ |
Acusativo |
ईषिकाम्
īṣikām |
ईषिके
īṣike |
ईषिकाः
īṣikāḥ |
Instrumental |
ईषिकया
īṣikayā |
ईषिकाभ्याम्
īṣikābhyām |
ईषिकाभिः
īṣikābhiḥ |
Dativo |
ईषिकायै
īṣikāyai |
ईषिकाभ्याम्
īṣikābhyām |
ईषिकाभ्यः
īṣikābhyaḥ |
Ablativo |
ईषिकायाः
īṣikāyāḥ |
ईषिकाभ्याम्
īṣikābhyām |
ईषिकाभ्यः
īṣikābhyaḥ |
Genitivo |
ईषिकायाः
īṣikāyāḥ |
ईषिकयोः
īṣikayoḥ |
ईषिकाणाम्
īṣikāṇām |
Locativo |
ईषिकायाम्
īṣikāyām |
ईषिकयोः
īṣikayoḥ |
ईषिकासु
īṣikāsu |