Sanskrit tools

Sanskrit declension


Declension of ईहित īhita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईहितः īhitaḥ
ईहितौ īhitau
ईहिताः īhitāḥ
Vocative ईहित īhita
ईहितौ īhitau
ईहिताः īhitāḥ
Accusative ईहितम् īhitam
ईहितौ īhitau
ईहितान् īhitān
Instrumental ईहितेन īhitena
ईहिताभ्याम् īhitābhyām
ईहितैः īhitaiḥ
Dative ईहिताय īhitāya
ईहिताभ्याम् īhitābhyām
ईहितेभ्यः īhitebhyaḥ
Ablative ईहितात् īhitāt
ईहिताभ्याम् īhitābhyām
ईहितेभ्यः īhitebhyaḥ
Genitive ईहितस्य īhitasya
ईहितयोः īhitayoḥ
ईहितानाम् īhitānām
Locative ईहिते īhite
ईहितयोः īhitayoḥ
ईहितेषु īhiteṣu