Singular | Dual | Plural | |
Nominative |
ईहितः
īhitaḥ |
ईहितौ
īhitau |
ईहिताः
īhitāḥ |
Vocative |
ईहित
īhita |
ईहितौ
īhitau |
ईहिताः
īhitāḥ |
Accusative |
ईहितम्
īhitam |
ईहितौ
īhitau |
ईहितान्
īhitān |
Instrumental |
ईहितेन
īhitena |
ईहिताभ्याम्
īhitābhyām |
ईहितैः
īhitaiḥ |
Dative |
ईहिताय
īhitāya |
ईहिताभ्याम्
īhitābhyām |
ईहितेभ्यः
īhitebhyaḥ |
Ablative |
ईहितात्
īhitāt |
ईहिताभ्याम्
īhitābhyām |
ईहितेभ्यः
īhitebhyaḥ |
Genitive |
ईहितस्य
īhitasya |
ईहितयोः
īhitayoḥ |
ईहितानाम्
īhitānām |
Locative |
ईहिते
īhite |
ईहितयोः
īhitayoḥ |
ईहितेषु
īhiteṣu |