Singular | Dual | Plural | |
Nominativo |
ईहितः
īhitaḥ |
ईहितौ
īhitau |
ईहिताः
īhitāḥ |
Vocativo |
ईहित
īhita |
ईहितौ
īhitau |
ईहिताः
īhitāḥ |
Acusativo |
ईहितम्
īhitam |
ईहितौ
īhitau |
ईहितान्
īhitān |
Instrumental |
ईहितेन
īhitena |
ईहिताभ्याम्
īhitābhyām |
ईहितैः
īhitaiḥ |
Dativo |
ईहिताय
īhitāya |
ईहिताभ्याम्
īhitābhyām |
ईहितेभ्यः
īhitebhyaḥ |
Ablativo |
ईहितात्
īhitāt |
ईहिताभ्याम्
īhitābhyām |
ईहितेभ्यः
īhitebhyaḥ |
Genitivo |
ईहितस्य
īhitasya |
ईहितयोः
īhitayoḥ |
ईहितानाम्
īhitānām |
Locativo |
ईहिते
īhite |
ईहितयोः
īhitayoḥ |
ईहितेषु
īhiteṣu |