| Singular | Dual | Plural | |
| Nominative |
ईहिता
īhitā |
ईहिते
īhite |
ईहिताः
īhitāḥ |
| Vocative |
ईहिते
īhite |
ईहिते
īhite |
ईहिताः
īhitāḥ |
| Accusative |
ईहिताम्
īhitām |
ईहिते
īhite |
ईहिताः
īhitāḥ |
| Instrumental |
ईहितया
īhitayā |
ईहिताभ्याम्
īhitābhyām |
ईहिताभिः
īhitābhiḥ |
| Dative |
ईहितायै
īhitāyai |
ईहिताभ्याम्
īhitābhyām |
ईहिताभ्यः
īhitābhyaḥ |
| Ablative |
ईहितायाः
īhitāyāḥ |
ईहिताभ्याम्
īhitābhyām |
ईहिताभ्यः
īhitābhyaḥ |
| Genitive |
ईहितायाः
īhitāyāḥ |
ईहितयोः
īhitayoḥ |
ईहितानाम्
īhitānām |
| Locative |
ईहितायाम्
īhitāyām |
ईहितयोः
īhitayoḥ |
ईहितासु
īhitāsu |