Singular | Dual | Plural | |
Nominativo |
ईहिता
īhitā |
ईहिते
īhite |
ईहिताः
īhitāḥ |
Vocativo |
ईहिते
īhite |
ईहिते
īhite |
ईहिताः
īhitāḥ |
Acusativo |
ईहिताम्
īhitām |
ईहिते
īhite |
ईहिताः
īhitāḥ |
Instrumental |
ईहितया
īhitayā |
ईहिताभ्याम्
īhitābhyām |
ईहिताभिः
īhitābhiḥ |
Dativo |
ईहितायै
īhitāyai |
ईहिताभ्याम्
īhitābhyām |
ईहिताभ्यः
īhitābhyaḥ |
Ablativo |
ईहितायाः
īhitāyāḥ |
ईहिताभ्याम्
īhitābhyām |
ईहिताभ्यः
īhitābhyaḥ |
Genitivo |
ईहितायाः
īhitāyāḥ |
ईहितयोः
īhitayoḥ |
ईहितानाम्
īhitānām |
Locativo |
ईहितायाम्
īhitāyām |
ईहितयोः
īhitayoḥ |
ईहितासु
īhitāsu |