Singular | Dual | Plural | |
Nominative |
उक्तवान्
uktavān |
उक्तवन्तौ
uktavantau |
उक्तवन्तः
uktavantaḥ |
Vocative |
उक्तवन्
uktavan |
उक्तवन्तौ
uktavantau |
उक्तवन्तः
uktavantaḥ |
Accusative |
उक्तवन्तम्
uktavantam |
उक्तवन्तौ
uktavantau |
उक्तवतः
uktavataḥ |
Instrumental |
उक्तवता
uktavatā |
उक्तवद्भ्याम्
uktavadbhyām |
उक्तवद्भिः
uktavadbhiḥ |
Dative |
उक्तवते
uktavate |
उक्तवद्भ्याम्
uktavadbhyām |
उक्तवद्भ्यः
uktavadbhyaḥ |
Ablative |
उक्तवतः
uktavataḥ |
उक्तवद्भ्याम्
uktavadbhyām |
उक्तवद्भ्यः
uktavadbhyaḥ |
Genitive |
उक्तवतः
uktavataḥ |
उक्तवतोः
uktavatoḥ |
उक्तवताम्
uktavatām |
Locative |
उक्तवति
uktavati |
उक्तवतोः
uktavatoḥ |
उक्तवत्सु
uktavatsu |