Singular | Dual | Plural | |
Nominativo |
उक्तवान्
uktavān |
उक्तवन्तौ
uktavantau |
उक्तवन्तः
uktavantaḥ |
Vocativo |
उक्तवन्
uktavan |
उक्तवन्तौ
uktavantau |
उक्तवन्तः
uktavantaḥ |
Acusativo |
उक्तवन्तम्
uktavantam |
उक्तवन्तौ
uktavantau |
उक्तवतः
uktavataḥ |
Instrumental |
उक्तवता
uktavatā |
उक्तवद्भ्याम्
uktavadbhyām |
उक्तवद्भिः
uktavadbhiḥ |
Dativo |
उक्तवते
uktavate |
उक्तवद्भ्याम्
uktavadbhyām |
उक्तवद्भ्यः
uktavadbhyaḥ |
Ablativo |
उक्तवतः
uktavataḥ |
उक्तवद्भ्याम्
uktavadbhyām |
उक्तवद्भ्यः
uktavadbhyaḥ |
Genitivo |
उक्तवतः
uktavataḥ |
उक्तवतोः
uktavatoḥ |
उक्तवताम्
uktavatām |
Locativo |
उक्तवति
uktavati |
उक्तवतोः
uktavatoḥ |
उक्तवत्सु
uktavatsu |