| Singular | Dual | Plural |
Nominative |
उक्तवाक्यः
uktavākyaḥ
|
उक्तवाक्यौ
uktavākyau
|
उक्तवाक्याः
uktavākyāḥ
|
Vocative |
उक्तवाक्य
uktavākya
|
उक्तवाक्यौ
uktavākyau
|
उक्तवाक्याः
uktavākyāḥ
|
Accusative |
उक्तवाक्यम्
uktavākyam
|
उक्तवाक्यौ
uktavākyau
|
उक्तवाक्यान्
uktavākyān
|
Instrumental |
उक्तवाक्येन
uktavākyena
|
उक्तवाक्याभ्याम्
uktavākyābhyām
|
उक्तवाक्यैः
uktavākyaiḥ
|
Dative |
उक्तवाक्याय
uktavākyāya
|
उक्तवाक्याभ्याम्
uktavākyābhyām
|
उक्तवाक्येभ्यः
uktavākyebhyaḥ
|
Ablative |
उक्तवाक्यात्
uktavākyāt
|
उक्तवाक्याभ्याम्
uktavākyābhyām
|
उक्तवाक्येभ्यः
uktavākyebhyaḥ
|
Genitive |
उक्तवाक्यस्य
uktavākyasya
|
उक्तवाक्ययोः
uktavākyayoḥ
|
उक्तवाक्यानाम्
uktavākyānām
|
Locative |
उक्तवाक्ये
uktavākye
|
उक्तवाक्ययोः
uktavākyayoḥ
|
उक्तवाक्येषु
uktavākyeṣu
|