| Singular | Dual | Plural |
Nominativo |
उक्तवाक्यः
uktavākyaḥ
|
उक्तवाक्यौ
uktavākyau
|
उक्तवाक्याः
uktavākyāḥ
|
Vocativo |
उक्तवाक्य
uktavākya
|
उक्तवाक्यौ
uktavākyau
|
उक्तवाक्याः
uktavākyāḥ
|
Acusativo |
उक्तवाक्यम्
uktavākyam
|
उक्तवाक्यौ
uktavākyau
|
उक्तवाक्यान्
uktavākyān
|
Instrumental |
उक्तवाक्येन
uktavākyena
|
उक्तवाक्याभ्याम्
uktavākyābhyām
|
उक्तवाक्यैः
uktavākyaiḥ
|
Dativo |
उक्तवाक्याय
uktavākyāya
|
उक्तवाक्याभ्याम्
uktavākyābhyām
|
उक्तवाक्येभ्यः
uktavākyebhyaḥ
|
Ablativo |
उक्तवाक्यात्
uktavākyāt
|
उक्तवाक्याभ्याम्
uktavākyābhyām
|
उक्तवाक्येभ्यः
uktavākyebhyaḥ
|
Genitivo |
उक्तवाक्यस्य
uktavākyasya
|
उक्तवाक्ययोः
uktavākyayoḥ
|
उक्तवाक्यानाम्
uktavākyānām
|
Locativo |
उक्तवाक्ये
uktavākye
|
उक्तवाक्ययोः
uktavākyayoḥ
|
उक्तवाक्येषु
uktavākyeṣu
|