| Singular | Dual | Plural |
Nominative |
उक्तवाक्या
uktavākyā
|
उक्तवाक्ये
uktavākye
|
उक्तवाक्याः
uktavākyāḥ
|
Vocative |
उक्तवाक्ये
uktavākye
|
उक्तवाक्ये
uktavākye
|
उक्तवाक्याः
uktavākyāḥ
|
Accusative |
उक्तवाक्याम्
uktavākyām
|
उक्तवाक्ये
uktavākye
|
उक्तवाक्याः
uktavākyāḥ
|
Instrumental |
उक्तवाक्यया
uktavākyayā
|
उक्तवाक्याभ्याम्
uktavākyābhyām
|
उक्तवाक्याभिः
uktavākyābhiḥ
|
Dative |
उक्तवाक्यायै
uktavākyāyai
|
उक्तवाक्याभ्याम्
uktavākyābhyām
|
उक्तवाक्याभ्यः
uktavākyābhyaḥ
|
Ablative |
उक्तवाक्यायाः
uktavākyāyāḥ
|
उक्तवाक्याभ्याम्
uktavākyābhyām
|
उक्तवाक्याभ्यः
uktavākyābhyaḥ
|
Genitive |
उक्तवाक्यायाः
uktavākyāyāḥ
|
उक्तवाक्ययोः
uktavākyayoḥ
|
उक्तवाक्यानाम्
uktavākyānām
|
Locative |
उक्तवाक्यायाम्
uktavākyāyām
|
उक्तवाक्ययोः
uktavākyayoḥ
|
उक्तवाक्यासु
uktavākyāsu
|