Sanskrit tools

Sanskrit declension


Declension of उक्तवाक्या uktavākyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उक्तवाक्या uktavākyā
उक्तवाक्ये uktavākye
उक्तवाक्याः uktavākyāḥ
Vocative उक्तवाक्ये uktavākye
उक्तवाक्ये uktavākye
उक्तवाक्याः uktavākyāḥ
Accusative उक्तवाक्याम् uktavākyām
उक्तवाक्ये uktavākye
उक्तवाक्याः uktavākyāḥ
Instrumental उक्तवाक्यया uktavākyayā
उक्तवाक्याभ्याम् uktavākyābhyām
उक्तवाक्याभिः uktavākyābhiḥ
Dative उक्तवाक्यायै uktavākyāyai
उक्तवाक्याभ्याम् uktavākyābhyām
उक्तवाक्याभ्यः uktavākyābhyaḥ
Ablative उक्तवाक्यायाः uktavākyāyāḥ
उक्तवाक्याभ्याम् uktavākyābhyām
उक्तवाक्याभ्यः uktavākyābhyaḥ
Genitive उक्तवाक्यायाः uktavākyāyāḥ
उक्तवाक्ययोः uktavākyayoḥ
उक्तवाक्यानाम् uktavākyānām
Locative उक्तवाक्यायाम् uktavākyāyām
उक्तवाक्ययोः uktavākyayoḥ
उक्तवाक्यासु uktavākyāsu