Herramientas de sánscrito

Declinación del sánscrito


Declinación de उक्तवाक्या uktavākyā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo उक्तवाक्या uktavākyā
उक्तवाक्ये uktavākye
उक्तवाक्याः uktavākyāḥ
Vocativo उक्तवाक्ये uktavākye
उक्तवाक्ये uktavākye
उक्तवाक्याः uktavākyāḥ
Acusativo उक्तवाक्याम् uktavākyām
उक्तवाक्ये uktavākye
उक्तवाक्याः uktavākyāḥ
Instrumental उक्तवाक्यया uktavākyayā
उक्तवाक्याभ्याम् uktavākyābhyām
उक्तवाक्याभिः uktavākyābhiḥ
Dativo उक्तवाक्यायै uktavākyāyai
उक्तवाक्याभ्याम् uktavākyābhyām
उक्तवाक्याभ्यः uktavākyābhyaḥ
Ablativo उक्तवाक्यायाः uktavākyāyāḥ
उक्तवाक्याभ्याम् uktavākyābhyām
उक्तवाक्याभ्यः uktavākyābhyaḥ
Genitivo उक्तवाक्यायाः uktavākyāyāḥ
उक्तवाक्ययोः uktavākyayoḥ
उक्तवाक्यानाम् uktavākyānām
Locativo उक्तवाक्यायाम् uktavākyāyām
उक्तवाक्ययोः uktavākyayoḥ
उक्तवाक्यासु uktavākyāsu