Sanskrit tools

Sanskrit declension


Declension of उक्तानुशासना uktānuśāsanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उक्तानुशासना uktānuśāsanā
उक्तानुशासने uktānuśāsane
उक्तानुशासनाः uktānuśāsanāḥ
Vocative उक्तानुशासने uktānuśāsane
उक्तानुशासने uktānuśāsane
उक्तानुशासनाः uktānuśāsanāḥ
Accusative उक्तानुशासनाम् uktānuśāsanām
उक्तानुशासने uktānuśāsane
उक्तानुशासनाः uktānuśāsanāḥ
Instrumental उक्तानुशासनया uktānuśāsanayā
उक्तानुशासनाभ्याम् uktānuśāsanābhyām
उक्तानुशासनाभिः uktānuśāsanābhiḥ
Dative उक्तानुशासनायै uktānuśāsanāyai
उक्तानुशासनाभ्याम् uktānuśāsanābhyām
उक्तानुशासनाभ्यः uktānuśāsanābhyaḥ
Ablative उक्तानुशासनायाः uktānuśāsanāyāḥ
उक्तानुशासनाभ्याम् uktānuśāsanābhyām
उक्तानुशासनाभ्यः uktānuśāsanābhyaḥ
Genitive उक्तानुशासनायाः uktānuśāsanāyāḥ
उक्तानुशासनयोः uktānuśāsanayoḥ
उक्तानुशासनानाम् uktānuśāsanānām
Locative उक्तानुशासनायाम् uktānuśāsanāyām
उक्तानुशासनयोः uktānuśāsanayoḥ
उक्तानुशासनासु uktānuśāsanāsu