| Singular | Dual | Plural |
Nominativo |
उक्तानुशासना
uktānuśāsanā
|
उक्तानुशासने
uktānuśāsane
|
उक्तानुशासनाः
uktānuśāsanāḥ
|
Vocativo |
उक्तानुशासने
uktānuśāsane
|
उक्तानुशासने
uktānuśāsane
|
उक्तानुशासनाः
uktānuśāsanāḥ
|
Acusativo |
उक्तानुशासनाम्
uktānuśāsanām
|
उक्तानुशासने
uktānuśāsane
|
उक्तानुशासनाः
uktānuśāsanāḥ
|
Instrumental |
उक्तानुशासनया
uktānuśāsanayā
|
उक्तानुशासनाभ्याम्
uktānuśāsanābhyām
|
उक्तानुशासनाभिः
uktānuśāsanābhiḥ
|
Dativo |
उक्तानुशासनायै
uktānuśāsanāyai
|
उक्तानुशासनाभ्याम्
uktānuśāsanābhyām
|
उक्तानुशासनाभ्यः
uktānuśāsanābhyaḥ
|
Ablativo |
उक्तानुशासनायाः
uktānuśāsanāyāḥ
|
उक्तानुशासनाभ्याम्
uktānuśāsanābhyām
|
उक्तानुशासनाभ्यः
uktānuśāsanābhyaḥ
|
Genitivo |
उक्तानुशासनायाः
uktānuśāsanāyāḥ
|
उक्तानुशासनयोः
uktānuśāsanayoḥ
|
उक्तानुशासनानाम्
uktānuśāsanānām
|
Locativo |
उक्तानुशासनायाम्
uktānuśāsanāyām
|
उक्तानुशासनयोः
uktānuśāsanayoḥ
|
उक्तानुशासनासु
uktānuśāsanāsu
|