Singular | Dual | Plural | |
Nominative |
अकुप्यान्
akupyān |
अकुप्यन्तौ
akupyantau |
अकुप्यन्तः
akupyantaḥ |
Vocative |
अकुप्यन्
akupyan |
अकुप्यन्तौ
akupyantau |
अकुप्यन्तः
akupyantaḥ |
Accusative |
अकुप्यन्तम्
akupyantam |
अकुप्यन्तौ
akupyantau |
अकुप्यतः
akupyataḥ |
Instrumental |
अकुप्यता
akupyatā |
अकुप्यद्भ्याम्
akupyadbhyām |
अकुप्यद्भिः
akupyadbhiḥ |
Dative |
अकुप्यते
akupyate |
अकुप्यद्भ्याम्
akupyadbhyām |
अकुप्यद्भ्यः
akupyadbhyaḥ |
Ablative |
अकुप्यतः
akupyataḥ |
अकुप्यद्भ्याम्
akupyadbhyām |
अकुप्यद्भ्यः
akupyadbhyaḥ |
Genitive |
अकुप्यतः
akupyataḥ |
अकुप्यतोः
akupyatoḥ |
अकुप्यताम्
akupyatām |
Locative |
अकुप्यति
akupyati |
अकुप्यतोः
akupyatoḥ |
अकुप्यत्सु
akupyatsu |