Singular | Dual | Plural | |
Nominativo |
अकुप्यान्
akupyān |
अकुप्यन्तौ
akupyantau |
अकुप्यन्तः
akupyantaḥ |
Vocativo |
अकुप्यन्
akupyan |
अकुप्यन्तौ
akupyantau |
अकुप्यन्तः
akupyantaḥ |
Acusativo |
अकुप्यन्तम्
akupyantam |
अकुप्यन्तौ
akupyantau |
अकुप्यतः
akupyataḥ |
Instrumental |
अकुप्यता
akupyatā |
अकुप्यद्भ्याम्
akupyadbhyām |
अकुप्यद्भिः
akupyadbhiḥ |
Dativo |
अकुप्यते
akupyate |
अकुप्यद्भ्याम्
akupyadbhyām |
अकुप्यद्भ्यः
akupyadbhyaḥ |
Ablativo |
अकुप्यतः
akupyataḥ |
अकुप्यद्भ्याम्
akupyadbhyām |
अकुप्यद्भ्यः
akupyadbhyaḥ |
Genitivo |
अकुप्यतः
akupyataḥ |
अकुप्यतोः
akupyatoḥ |
अकुप्यताम्
akupyatām |
Locativo |
अकुप्यति
akupyati |
अकुप्यतोः
akupyatoḥ |
अकुप्यत्सु
akupyatsu |