Sanskrit tools

Sanskrit declension


Declension of अंशुधर aṁśudhara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अंशुधरः aṁśudharaḥ
अंशुधरौ aṁśudharau
अंशुधराः aṁśudharāḥ
Vocative अंशुधर aṁśudhara
अंशुधरौ aṁśudharau
अंशुधराः aṁśudharāḥ
Accusative अंशुधरम् aṁśudharam
अंशुधरौ aṁśudharau
अंशुधरान् aṁśudharān
Instrumental अंशुधरेण aṁśudhareṇa
अंशुधराभ्याम् aṁśudharābhyām
अंशुधरैः aṁśudharaiḥ
Dative अंशुधराय aṁśudharāya
अंशुधराभ्याम् aṁśudharābhyām
अंशुधरेभ्यः aṁśudharebhyaḥ
Ablative अंशुधरात् aṁśudharāt
अंशुधराभ्याम् aṁśudharābhyām
अंशुधरेभ्यः aṁśudharebhyaḥ
Genitive अंशुधरस्य aṁśudharasya
अंशुधरयोः aṁśudharayoḥ
अंशुधराणाम् aṁśudharāṇām
Locative अंशुधरे aṁśudhare
अंशुधरयोः aṁśudharayoḥ
अंशुधरेषु aṁśudhareṣu