| Singular | Dual | Plural |
Nominativo |
अंशुधरः
aṁśudharaḥ
|
अंशुधरौ
aṁśudharau
|
अंशुधराः
aṁśudharāḥ
|
Vocativo |
अंशुधर
aṁśudhara
|
अंशुधरौ
aṁśudharau
|
अंशुधराः
aṁśudharāḥ
|
Acusativo |
अंशुधरम्
aṁśudharam
|
अंशुधरौ
aṁśudharau
|
अंशुधरान्
aṁśudharān
|
Instrumental |
अंशुधरेण
aṁśudhareṇa
|
अंशुधराभ्याम्
aṁśudharābhyām
|
अंशुधरैः
aṁśudharaiḥ
|
Dativo |
अंशुधराय
aṁśudharāya
|
अंशुधराभ्याम्
aṁśudharābhyām
|
अंशुधरेभ्यः
aṁśudharebhyaḥ
|
Ablativo |
अंशुधरात्
aṁśudharāt
|
अंशुधराभ्याम्
aṁśudharābhyām
|
अंशुधरेभ्यः
aṁśudharebhyaḥ
|
Genitivo |
अंशुधरस्य
aṁśudharasya
|
अंशुधरयोः
aṁśudharayoḥ
|
अंशुधराणाम्
aṁśudharāṇām
|
Locativo |
अंशुधरे
aṁśudhare
|
अंशुधरयोः
aṁśudharayoḥ
|
अंशुधरेषु
aṁśudhareṣu
|