| Singular | Dual | Plural |
Nominative |
उपकनिष्ठिका
upakaniṣṭhikā
|
उपकनिष्ठिके
upakaniṣṭhike
|
उपकनिष्ठिकाः
upakaniṣṭhikāḥ
|
Vocative |
उपकनिष्ठिके
upakaniṣṭhike
|
उपकनिष्ठिके
upakaniṣṭhike
|
उपकनिष्ठिकाः
upakaniṣṭhikāḥ
|
Accusative |
उपकनिष्ठिकाम्
upakaniṣṭhikām
|
उपकनिष्ठिके
upakaniṣṭhike
|
उपकनिष्ठिकाः
upakaniṣṭhikāḥ
|
Instrumental |
उपकनिष्ठिकया
upakaniṣṭhikayā
|
उपकनिष्ठिकाभ्याम्
upakaniṣṭhikābhyām
|
उपकनिष्ठिकाभिः
upakaniṣṭhikābhiḥ
|
Dative |
उपकनिष्ठिकायै
upakaniṣṭhikāyai
|
उपकनिष्ठिकाभ्याम्
upakaniṣṭhikābhyām
|
उपकनिष्ठिकाभ्यः
upakaniṣṭhikābhyaḥ
|
Ablative |
उपकनिष्ठिकायाः
upakaniṣṭhikāyāḥ
|
उपकनिष्ठिकाभ्याम्
upakaniṣṭhikābhyām
|
उपकनिष्ठिकाभ्यः
upakaniṣṭhikābhyaḥ
|
Genitive |
उपकनिष्ठिकायाः
upakaniṣṭhikāyāḥ
|
उपकनिष्ठिकयोः
upakaniṣṭhikayoḥ
|
उपकनिष्ठिकानाम्
upakaniṣṭhikānām
|
Locative |
उपकनिष्ठिकायाम्
upakaniṣṭhikāyām
|
उपकनिष्ठिकयोः
upakaniṣṭhikayoḥ
|
उपकनिष्ठिकासु
upakaniṣṭhikāsu
|