| Singular | Dual | Plural |
Nominativo |
उपकनिष्ठिका
upakaniṣṭhikā
|
उपकनिष्ठिके
upakaniṣṭhike
|
उपकनिष्ठिकाः
upakaniṣṭhikāḥ
|
Vocativo |
उपकनिष्ठिके
upakaniṣṭhike
|
उपकनिष्ठिके
upakaniṣṭhike
|
उपकनिष्ठिकाः
upakaniṣṭhikāḥ
|
Acusativo |
उपकनिष्ठिकाम्
upakaniṣṭhikām
|
उपकनिष्ठिके
upakaniṣṭhike
|
उपकनिष्ठिकाः
upakaniṣṭhikāḥ
|
Instrumental |
उपकनिष्ठिकया
upakaniṣṭhikayā
|
उपकनिष्ठिकाभ्याम्
upakaniṣṭhikābhyām
|
उपकनिष्ठिकाभिः
upakaniṣṭhikābhiḥ
|
Dativo |
उपकनिष्ठिकायै
upakaniṣṭhikāyai
|
उपकनिष्ठिकाभ्याम्
upakaniṣṭhikābhyām
|
उपकनिष्ठिकाभ्यः
upakaniṣṭhikābhyaḥ
|
Ablativo |
उपकनिष्ठिकायाः
upakaniṣṭhikāyāḥ
|
उपकनिष्ठिकाभ्याम्
upakaniṣṭhikābhyām
|
उपकनिष्ठिकाभ्यः
upakaniṣṭhikābhyaḥ
|
Genitivo |
उपकनिष्ठिकायाः
upakaniṣṭhikāyāḥ
|
उपकनिष्ठिकयोः
upakaniṣṭhikayoḥ
|
उपकनिष्ठिकानाम्
upakaniṣṭhikānām
|
Locativo |
उपकनिष्ठिकायाम्
upakaniṣṭhikāyām
|
उपकनिष्ठिकयोः
upakaniṣṭhikayoḥ
|
उपकनिष्ठिकासु
upakaniṣṭhikāsu
|