Sanskrit tools

Sanskrit declension


Declension of अंशुधारय aṁśudhāraya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अंशुधारयः aṁśudhārayaḥ
अंशुधारयौ aṁśudhārayau
अंशुधारयाः aṁśudhārayāḥ
Vocative अंशुधारय aṁśudhāraya
अंशुधारयौ aṁśudhārayau
अंशुधारयाः aṁśudhārayāḥ
Accusative अंशुधारयम् aṁśudhārayam
अंशुधारयौ aṁśudhārayau
अंशुधारयान् aṁśudhārayān
Instrumental अंशुधारयेण aṁśudhārayeṇa
अंशुधारयाभ्याम् aṁśudhārayābhyām
अंशुधारयैः aṁśudhārayaiḥ
Dative अंशुधारयाय aṁśudhārayāya
अंशुधारयाभ्याम् aṁśudhārayābhyām
अंशुधारयेभ्यः aṁśudhārayebhyaḥ
Ablative अंशुधारयात् aṁśudhārayāt
अंशुधारयाभ्याम् aṁśudhārayābhyām
अंशुधारयेभ्यः aṁśudhārayebhyaḥ
Genitive अंशुधारयस्य aṁśudhārayasya
अंशुधारययोः aṁśudhārayayoḥ
अंशुधारयाणाम् aṁśudhārayāṇām
Locative अंशुधारये aṁśudhāraye
अंशुधारययोः aṁśudhārayayoḥ
अंशुधारयेषु aṁśudhārayeṣu