| Singular | Dual | Plural |
Nominativo |
अंशुधारयः
aṁśudhārayaḥ
|
अंशुधारयौ
aṁśudhārayau
|
अंशुधारयाः
aṁśudhārayāḥ
|
Vocativo |
अंशुधारय
aṁśudhāraya
|
अंशुधारयौ
aṁśudhārayau
|
अंशुधारयाः
aṁśudhārayāḥ
|
Acusativo |
अंशुधारयम्
aṁśudhārayam
|
अंशुधारयौ
aṁśudhārayau
|
अंशुधारयान्
aṁśudhārayān
|
Instrumental |
अंशुधारयेण
aṁśudhārayeṇa
|
अंशुधारयाभ्याम्
aṁśudhārayābhyām
|
अंशुधारयैः
aṁśudhārayaiḥ
|
Dativo |
अंशुधारयाय
aṁśudhārayāya
|
अंशुधारयाभ्याम्
aṁśudhārayābhyām
|
अंशुधारयेभ्यः
aṁśudhārayebhyaḥ
|
Ablativo |
अंशुधारयात्
aṁśudhārayāt
|
अंशुधारयाभ्याम्
aṁśudhārayābhyām
|
अंशुधारयेभ्यः
aṁśudhārayebhyaḥ
|
Genitivo |
अंशुधारयस्य
aṁśudhārayasya
|
अंशुधारययोः
aṁśudhārayayoḥ
|
अंशुधारयाणाम्
aṁśudhārayāṇām
|
Locativo |
अंशुधारये
aṁśudhāraye
|
अंशुधारययोः
aṁśudhārayayoḥ
|
अंशुधारयेषु
aṁśudhārayeṣu
|