Singular | Dual | Plural | |
Nominative |
उपकारी
upakārī |
उपकारिणौ
upakāriṇau |
उपकारिणः
upakāriṇaḥ |
Vocative |
उपकारिन्
upakārin |
उपकारिणौ
upakāriṇau |
उपकारिणः
upakāriṇaḥ |
Accusative |
उपकारिणम्
upakāriṇam |
उपकारिणौ
upakāriṇau |
उपकारिणः
upakāriṇaḥ |
Instrumental |
उपकारिणा
upakāriṇā |
उपकारिभ्याम्
upakāribhyām |
उपकारिभिः
upakāribhiḥ |
Dative |
उपकारिणे
upakāriṇe |
उपकारिभ्याम्
upakāribhyām |
उपकारिभ्यः
upakāribhyaḥ |
Ablative |
उपकारिणः
upakāriṇaḥ |
उपकारिभ्याम्
upakāribhyām |
उपकारिभ्यः
upakāribhyaḥ |
Genitive |
उपकारिणः
upakāriṇaḥ |
उपकारिणोः
upakāriṇoḥ |
उपकारिणम्
upakāriṇam |
Locative |
उपकारिणि
upakāriṇi |
उपकारिणोः
upakāriṇoḥ |
उपकारिषु
upakāriṣu |