Singular | Dual | Plural | |
Nominativo |
उपकारी
upakārī |
उपकारिणौ
upakāriṇau |
उपकारिणः
upakāriṇaḥ |
Vocativo |
उपकारिन्
upakārin |
उपकारिणौ
upakāriṇau |
उपकारिणः
upakāriṇaḥ |
Acusativo |
उपकारिणम्
upakāriṇam |
उपकारिणौ
upakāriṇau |
उपकारिणः
upakāriṇaḥ |
Instrumental |
उपकारिणा
upakāriṇā |
उपकारिभ्याम्
upakāribhyām |
उपकारिभिः
upakāribhiḥ |
Dativo |
उपकारिणे
upakāriṇe |
उपकारिभ्याम्
upakāribhyām |
उपकारिभ्यः
upakāribhyaḥ |
Ablativo |
उपकारिणः
upakāriṇaḥ |
उपकारिभ्याम्
upakāribhyām |
उपकारिभ्यः
upakāribhyaḥ |
Genitivo |
उपकारिणः
upakāriṇaḥ |
उपकारिणोः
upakāriṇoḥ |
उपकारिणम्
upakāriṇam |
Locativo |
उपकारिणि
upakāriṇi |
उपकारिणोः
upakāriṇoḥ |
उपकारिषु
upakāriṣu |