Singular | Dual | Plural | |
Nominative |
उपकृता
upakṛtā |
उपकृते
upakṛte |
उपकृताः
upakṛtāḥ |
Vocative |
उपकृते
upakṛte |
उपकृते
upakṛte |
उपकृताः
upakṛtāḥ |
Accusative |
उपकृताम्
upakṛtām |
उपकृते
upakṛte |
उपकृताः
upakṛtāḥ |
Instrumental |
उपकृतया
upakṛtayā |
उपकृताभ्याम्
upakṛtābhyām |
उपकृताभिः
upakṛtābhiḥ |
Dative |
उपकृतायै
upakṛtāyai |
उपकृताभ्याम्
upakṛtābhyām |
उपकृताभ्यः
upakṛtābhyaḥ |
Ablative |
उपकृतायाः
upakṛtāyāḥ |
उपकृताभ्याम्
upakṛtābhyām |
उपकृताभ्यः
upakṛtābhyaḥ |
Genitive |
उपकृतायाः
upakṛtāyāḥ |
उपकृतयोः
upakṛtayoḥ |
उपकृतानाम्
upakṛtānām |
Locative |
उपकृतायाम्
upakṛtāyām |
उपकृतयोः
upakṛtayoḥ |
उपकृतासु
upakṛtāsu |