Singular | Dual | Plural | |
Nominativo |
उपकृता
upakṛtā |
उपकृते
upakṛte |
उपकृताः
upakṛtāḥ |
Vocativo |
उपकृते
upakṛte |
उपकृते
upakṛte |
उपकृताः
upakṛtāḥ |
Acusativo |
उपकृताम्
upakṛtām |
उपकृते
upakṛte |
उपकृताः
upakṛtāḥ |
Instrumental |
उपकृतया
upakṛtayā |
उपकृताभ्याम्
upakṛtābhyām |
उपकृताभिः
upakṛtābhiḥ |
Dativo |
उपकृतायै
upakṛtāyai |
उपकृताभ्याम्
upakṛtābhyām |
उपकृताभ्यः
upakṛtābhyaḥ |
Ablativo |
उपकृतायाः
upakṛtāyāḥ |
उपकृताभ्याम्
upakṛtābhyām |
उपकृताभ्यः
upakṛtābhyaḥ |
Genitivo |
उपकृतायाः
upakṛtāyāḥ |
उपकृतयोः
upakṛtayoḥ |
उपकृतानाम्
upakṛtānām |
Locativo |
उपकृतायाम्
upakṛtāyām |
उपकृतयोः
upakṛtayoḥ |
उपकृतासु
upakṛtāsu |