| Singular | Dual | Plural |
Nominative |
उपस्कृतम्
upaskṛtam
|
उपस्कृते
upaskṛte
|
उपस्कृतानि
upaskṛtāni
|
Vocative |
उपस्कृत
upaskṛta
|
उपस्कृते
upaskṛte
|
उपस्कृतानि
upaskṛtāni
|
Accusative |
उपस्कृतम्
upaskṛtam
|
उपस्कृते
upaskṛte
|
उपस्कृतानि
upaskṛtāni
|
Instrumental |
उपस्कृतेन
upaskṛtena
|
उपस्कृताभ्याम्
upaskṛtābhyām
|
उपस्कृतैः
upaskṛtaiḥ
|
Dative |
उपस्कृताय
upaskṛtāya
|
उपस्कृताभ्याम्
upaskṛtābhyām
|
उपस्कृतेभ्यः
upaskṛtebhyaḥ
|
Ablative |
उपस्कृतात्
upaskṛtāt
|
उपस्कृताभ्याम्
upaskṛtābhyām
|
उपस्कृतेभ्यः
upaskṛtebhyaḥ
|
Genitive |
उपस्कृतस्य
upaskṛtasya
|
उपस्कृतयोः
upaskṛtayoḥ
|
उपस्कृतानाम्
upaskṛtānām
|
Locative |
उपस्कृते
upaskṛte
|
उपस्कृतयोः
upaskṛtayoḥ
|
उपस्कृतेषु
upaskṛteṣu
|