| Singular | Dual | Plural |
Nominativo |
उपस्कृतम्
upaskṛtam
|
उपस्कृते
upaskṛte
|
उपस्कृतानि
upaskṛtāni
|
Vocativo |
उपस्कृत
upaskṛta
|
उपस्कृते
upaskṛte
|
उपस्कृतानि
upaskṛtāni
|
Acusativo |
उपस्कृतम्
upaskṛtam
|
उपस्कृते
upaskṛte
|
उपस्कृतानि
upaskṛtāni
|
Instrumental |
उपस्कृतेन
upaskṛtena
|
उपस्कृताभ्याम्
upaskṛtābhyām
|
उपस्कृतैः
upaskṛtaiḥ
|
Dativo |
उपस्कृताय
upaskṛtāya
|
उपस्कृताभ्याम्
upaskṛtābhyām
|
उपस्कृतेभ्यः
upaskṛtebhyaḥ
|
Ablativo |
उपस्कृतात्
upaskṛtāt
|
उपस्कृताभ्याम्
upaskṛtābhyām
|
उपस्कृतेभ्यः
upaskṛtebhyaḥ
|
Genitivo |
उपस्कृतस्य
upaskṛtasya
|
उपस्कृतयोः
upaskṛtayoḥ
|
उपस्कृतानाम्
upaskṛtānām
|
Locativo |
उपस्कृते
upaskṛte
|
उपस्कृतयोः
upaskṛtayoḥ
|
उपस्कृतेषु
upaskṛteṣu
|