| Singular | Dual | Plural |
Nominative |
उपकल्पयितव्या
upakalpayitavyā
|
उपकल्पयितव्ये
upakalpayitavye
|
उपकल्पयितव्याः
upakalpayitavyāḥ
|
Vocative |
उपकल्पयितव्ये
upakalpayitavye
|
उपकल्पयितव्ये
upakalpayitavye
|
उपकल्पयितव्याः
upakalpayitavyāḥ
|
Accusative |
उपकल्पयितव्याम्
upakalpayitavyām
|
उपकल्पयितव्ये
upakalpayitavye
|
उपकल्पयितव्याः
upakalpayitavyāḥ
|
Instrumental |
उपकल्पयितव्यया
upakalpayitavyayā
|
उपकल्पयितव्याभ्याम्
upakalpayitavyābhyām
|
उपकल्पयितव्याभिः
upakalpayitavyābhiḥ
|
Dative |
उपकल्पयितव्यायै
upakalpayitavyāyai
|
उपकल्पयितव्याभ्याम्
upakalpayitavyābhyām
|
उपकल्पयितव्याभ्यः
upakalpayitavyābhyaḥ
|
Ablative |
उपकल्पयितव्यायाः
upakalpayitavyāyāḥ
|
उपकल्पयितव्याभ्याम्
upakalpayitavyābhyām
|
उपकल्पयितव्याभ्यः
upakalpayitavyābhyaḥ
|
Genitive |
उपकल्पयितव्यायाः
upakalpayitavyāyāḥ
|
उपकल्पयितव्ययोः
upakalpayitavyayoḥ
|
उपकल्पयितव्यानाम्
upakalpayitavyānām
|
Locative |
उपकल्पयितव्यायाम्
upakalpayitavyāyām
|
उपकल्पयितव्ययोः
upakalpayitavyayoḥ
|
उपकल्पयितव्यासु
upakalpayitavyāsu
|