| Singular | Dual | Plural |
Nominativo |
उपकल्पयितव्या
upakalpayitavyā
|
उपकल्पयितव्ये
upakalpayitavye
|
उपकल्पयितव्याः
upakalpayitavyāḥ
|
Vocativo |
उपकल्पयितव्ये
upakalpayitavye
|
उपकल्पयितव्ये
upakalpayitavye
|
उपकल्पयितव्याः
upakalpayitavyāḥ
|
Acusativo |
उपकल्पयितव्याम्
upakalpayitavyām
|
उपकल्पयितव्ये
upakalpayitavye
|
उपकल्पयितव्याः
upakalpayitavyāḥ
|
Instrumental |
उपकल्पयितव्यया
upakalpayitavyayā
|
उपकल्पयितव्याभ्याम्
upakalpayitavyābhyām
|
उपकल्पयितव्याभिः
upakalpayitavyābhiḥ
|
Dativo |
उपकल्पयितव्यायै
upakalpayitavyāyai
|
उपकल्पयितव्याभ्याम्
upakalpayitavyābhyām
|
उपकल्पयितव्याभ्यः
upakalpayitavyābhyaḥ
|
Ablativo |
उपकल्पयितव्यायाः
upakalpayitavyāyāḥ
|
उपकल्पयितव्याभ्याम्
upakalpayitavyābhyām
|
उपकल्पयितव्याभ्यः
upakalpayitavyābhyaḥ
|
Genitivo |
उपकल्पयितव्यायाः
upakalpayitavyāyāḥ
|
उपकल्पयितव्ययोः
upakalpayitavyayoḥ
|
उपकल्पयितव्यानाम्
upakalpayitavyānām
|
Locativo |
उपकल्पयितव्यायाम्
upakalpayitavyāyām
|
उपकल्पयितव्ययोः
upakalpayitavyayoḥ
|
उपकल्पयितव्यासु
upakalpayitavyāsu
|