| Singular | Dual | Plural |
Nominative |
उपकल्पिता
upakalpitā
|
उपकल्पिते
upakalpite
|
उपकल्पिताः
upakalpitāḥ
|
Vocative |
उपकल्पिते
upakalpite
|
उपकल्पिते
upakalpite
|
उपकल्पिताः
upakalpitāḥ
|
Accusative |
उपकल्पिताम्
upakalpitām
|
उपकल्पिते
upakalpite
|
उपकल्पिताः
upakalpitāḥ
|
Instrumental |
उपकल्पितया
upakalpitayā
|
उपकल्पिताभ्याम्
upakalpitābhyām
|
उपकल्पिताभिः
upakalpitābhiḥ
|
Dative |
उपकल्पितायै
upakalpitāyai
|
उपकल्पिताभ्याम्
upakalpitābhyām
|
उपकल्पिताभ्यः
upakalpitābhyaḥ
|
Ablative |
उपकल्पितायाः
upakalpitāyāḥ
|
उपकल्पिताभ्याम्
upakalpitābhyām
|
उपकल्पिताभ्यः
upakalpitābhyaḥ
|
Genitive |
उपकल्पितायाः
upakalpitāyāḥ
|
उपकल्पितयोः
upakalpitayoḥ
|
उपकल्पितानाम्
upakalpitānām
|
Locative |
उपकल्पितायाम्
upakalpitāyām
|
उपकल्पितयोः
upakalpitayoḥ
|
उपकल्पितासु
upakalpitāsu
|