| Singular | Dual | Plural |
Nominativo |
उपकल्पिता
upakalpitā
|
उपकल्पिते
upakalpite
|
उपकल्पिताः
upakalpitāḥ
|
Vocativo |
उपकल्पिते
upakalpite
|
उपकल्पिते
upakalpite
|
उपकल्पिताः
upakalpitāḥ
|
Acusativo |
उपकल्पिताम्
upakalpitām
|
उपकल्पिते
upakalpite
|
उपकल्पिताः
upakalpitāḥ
|
Instrumental |
उपकल्पितया
upakalpitayā
|
उपकल्पिताभ्याम्
upakalpitābhyām
|
उपकल्पिताभिः
upakalpitābhiḥ
|
Dativo |
उपकल्पितायै
upakalpitāyai
|
उपकल्पिताभ्याम्
upakalpitābhyām
|
उपकल्पिताभ्यः
upakalpitābhyaḥ
|
Ablativo |
उपकल्पितायाः
upakalpitāyāḥ
|
उपकल्पिताभ्याम्
upakalpitābhyām
|
उपकल्पिताभ्यः
upakalpitābhyaḥ
|
Genitivo |
उपकल्पितायाः
upakalpitāyāḥ
|
उपकल्पितयोः
upakalpitayoḥ
|
उपकल्पितानाम्
upakalpitānām
|
Locativo |
उपकल्पितायाम्
upakalpitāyām
|
उपकल्पितयोः
upakalpitayoḥ
|
उपकल्पितासु
upakalpitāsu
|