Sanskrit tools

Sanskrit declension


Declension of अकृतकृत्या akṛtakṛtyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकृतकृत्या akṛtakṛtyā
अकृतकृत्ये akṛtakṛtye
अकृतकृत्याः akṛtakṛtyāḥ
Vocative अकृतकृत्ये akṛtakṛtye
अकृतकृत्ये akṛtakṛtye
अकृतकृत्याः akṛtakṛtyāḥ
Accusative अकृतकृत्याम् akṛtakṛtyām
अकृतकृत्ये akṛtakṛtye
अकृतकृत्याः akṛtakṛtyāḥ
Instrumental अकृतकृत्यया akṛtakṛtyayā
अकृतकृत्याभ्याम् akṛtakṛtyābhyām
अकृतकृत्याभिः akṛtakṛtyābhiḥ
Dative अकृतकृत्यायै akṛtakṛtyāyai
अकृतकृत्याभ्याम् akṛtakṛtyābhyām
अकृतकृत्याभ्यः akṛtakṛtyābhyaḥ
Ablative अकृतकृत्यायाः akṛtakṛtyāyāḥ
अकृतकृत्याभ्याम् akṛtakṛtyābhyām
अकृतकृत्याभ्यः akṛtakṛtyābhyaḥ
Genitive अकृतकृत्यायाः akṛtakṛtyāyāḥ
अकृतकृत्ययोः akṛtakṛtyayoḥ
अकृतकृत्यानाम् akṛtakṛtyānām
Locative अकृतकृत्यायाम् akṛtakṛtyāyām
अकृतकृत्ययोः akṛtakṛtyayoḥ
अकृतकृत्यासु akṛtakṛtyāsu