| Singular | Dual | Plural |
Nominative |
अकृतकृत्या
akṛtakṛtyā
|
अकृतकृत्ये
akṛtakṛtye
|
अकृतकृत्याः
akṛtakṛtyāḥ
|
Vocative |
अकृतकृत्ये
akṛtakṛtye
|
अकृतकृत्ये
akṛtakṛtye
|
अकृतकृत्याः
akṛtakṛtyāḥ
|
Accusative |
अकृतकृत्याम्
akṛtakṛtyām
|
अकृतकृत्ये
akṛtakṛtye
|
अकृतकृत्याः
akṛtakṛtyāḥ
|
Instrumental |
अकृतकृत्यया
akṛtakṛtyayā
|
अकृतकृत्याभ्याम्
akṛtakṛtyābhyām
|
अकृतकृत्याभिः
akṛtakṛtyābhiḥ
|
Dative |
अकृतकृत्यायै
akṛtakṛtyāyai
|
अकृतकृत्याभ्याम्
akṛtakṛtyābhyām
|
अकृतकृत्याभ्यः
akṛtakṛtyābhyaḥ
|
Ablative |
अकृतकृत्यायाः
akṛtakṛtyāyāḥ
|
अकृतकृत्याभ्याम्
akṛtakṛtyābhyām
|
अकृतकृत्याभ्यः
akṛtakṛtyābhyaḥ
|
Genitive |
अकृतकृत्यायाः
akṛtakṛtyāyāḥ
|
अकृतकृत्ययोः
akṛtakṛtyayoḥ
|
अकृतकृत्यानाम्
akṛtakṛtyānām
|
Locative |
अकृतकृत्यायाम्
akṛtakṛtyāyām
|
अकृतकृत्ययोः
akṛtakṛtyayoḥ
|
अकृतकृत्यासु
akṛtakṛtyāsu
|