| Singular | Dual | Plural |
Nominativo |
अकृतकृत्या
akṛtakṛtyā
|
अकृतकृत्ये
akṛtakṛtye
|
अकृतकृत्याः
akṛtakṛtyāḥ
|
Vocativo |
अकृतकृत्ये
akṛtakṛtye
|
अकृतकृत्ये
akṛtakṛtye
|
अकृतकृत्याः
akṛtakṛtyāḥ
|
Acusativo |
अकृतकृत्याम्
akṛtakṛtyām
|
अकृतकृत्ये
akṛtakṛtye
|
अकृतकृत्याः
akṛtakṛtyāḥ
|
Instrumental |
अकृतकृत्यया
akṛtakṛtyayā
|
अकृतकृत्याभ्याम्
akṛtakṛtyābhyām
|
अकृतकृत्याभिः
akṛtakṛtyābhiḥ
|
Dativo |
अकृतकृत्यायै
akṛtakṛtyāyai
|
अकृतकृत्याभ्याम्
akṛtakṛtyābhyām
|
अकृतकृत्याभ्यः
akṛtakṛtyābhyaḥ
|
Ablativo |
अकृतकृत्यायाः
akṛtakṛtyāyāḥ
|
अकृतकृत्याभ्याम्
akṛtakṛtyābhyām
|
अकृतकृत्याभ्यः
akṛtakṛtyābhyaḥ
|
Genitivo |
अकृतकृत्यायाः
akṛtakṛtyāyāḥ
|
अकृतकृत्ययोः
akṛtakṛtyayoḥ
|
अकृतकृत्यानाम्
akṛtakṛtyānām
|
Locativo |
अकृतकृत्यायाम्
akṛtakṛtyāyām
|
अकृतकृत्ययोः
akṛtakṛtyayoḥ
|
अकृतकृत्यासु
akṛtakṛtyāsu
|