Sanskrit tools

Sanskrit declension


Declension of अंशुपति aṁśupati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अंशुपतिः aṁśupatiḥ
अंशुपती aṁśupatī
अंशुपतयः aṁśupatayaḥ
Vocative अंशुपते aṁśupate
अंशुपती aṁśupatī
अंशुपतयः aṁśupatayaḥ
Accusative अंशुपतिम् aṁśupatim
अंशुपती aṁśupatī
अंशुपतीन् aṁśupatīn
Instrumental अंशुपतिना aṁśupatinā
अंशुपतिभ्याम् aṁśupatibhyām
अंशुपतिभिः aṁśupatibhiḥ
Dative अंशुपतये aṁśupataye
अंशुपतिभ्याम् aṁśupatibhyām
अंशुपतिभ्यः aṁśupatibhyaḥ
Ablative अंशुपतेः aṁśupateḥ
अंशुपतिभ्याम् aṁśupatibhyām
अंशुपतिभ्यः aṁśupatibhyaḥ
Genitive अंशुपतेः aṁśupateḥ
अंशुपत्योः aṁśupatyoḥ
अंशुपतीनाम् aṁśupatīnām
Locative अंशुपतौ aṁśupatau
अंशुपत्योः aṁśupatyoḥ
अंशुपतिषु aṁśupatiṣu