Singular | Dual | Plural | |
Nominative |
अंशुपतिः
aṁśupatiḥ |
अंशुपती
aṁśupatī |
अंशुपतयः
aṁśupatayaḥ |
Vocative |
अंशुपते
aṁśupate |
अंशुपती
aṁśupatī |
अंशुपतयः
aṁśupatayaḥ |
Accusative |
अंशुपतिम्
aṁśupatim |
अंशुपती
aṁśupatī |
अंशुपतीन्
aṁśupatīn |
Instrumental |
अंशुपतिना
aṁśupatinā |
अंशुपतिभ्याम्
aṁśupatibhyām |
अंशुपतिभिः
aṁśupatibhiḥ |
Dative |
अंशुपतये
aṁśupataye |
अंशुपतिभ्याम्
aṁśupatibhyām |
अंशुपतिभ्यः
aṁśupatibhyaḥ |
Ablative |
अंशुपतेः
aṁśupateḥ |
अंशुपतिभ्याम्
aṁśupatibhyām |
अंशुपतिभ्यः
aṁśupatibhyaḥ |
Genitive |
अंशुपतेः
aṁśupateḥ |
अंशुपत्योः
aṁśupatyoḥ |
अंशुपतीनाम्
aṁśupatīnām |
Locative |
अंशुपतौ
aṁśupatau |
अंशुपत्योः
aṁśupatyoḥ |
अंशुपतिषु
aṁśupatiṣu |