Singular | Dual | Plural | |
Nominativo |
अंशुपतिः
aṁśupatiḥ |
अंशुपती
aṁśupatī |
अंशुपतयः
aṁśupatayaḥ |
Vocativo |
अंशुपते
aṁśupate |
अंशुपती
aṁśupatī |
अंशुपतयः
aṁśupatayaḥ |
Acusativo |
अंशुपतिम्
aṁśupatim |
अंशुपती
aṁśupatī |
अंशुपतीन्
aṁśupatīn |
Instrumental |
अंशुपतिना
aṁśupatinā |
अंशुपतिभ्याम्
aṁśupatibhyām |
अंशुपतिभिः
aṁśupatibhiḥ |
Dativo |
अंशुपतये
aṁśupataye |
अंशुपतिभ्याम्
aṁśupatibhyām |
अंशुपतिभ्यः
aṁśupatibhyaḥ |
Ablativo |
अंशुपतेः
aṁśupateḥ |
अंशुपतिभ्याम्
aṁśupatibhyām |
अंशुपतिभ्यः
aṁśupatibhyaḥ |
Genitivo |
अंशुपतेः
aṁśupateḥ |
अंशुपत्योः
aṁśupatyoḥ |
अंशुपतीनाम्
aṁśupatīnām |
Locativo |
अंशुपतौ
aṁśupatau |
अंशुपत्योः
aṁśupatyoḥ |
अंशुपतिषु
aṁśupatiṣu |