Singular | Dual | Plural | |
Nominative |
उषंगुः
uṣaṁguḥ |
उषंगू
uṣaṁgū |
उषंगवः
uṣaṁgavaḥ |
Vocative |
उषंगो
uṣaṁgo |
उषंगू
uṣaṁgū |
उषंगवः
uṣaṁgavaḥ |
Accusative |
उषंगुम्
uṣaṁgum |
उषंगू
uṣaṁgū |
उषंगून्
uṣaṁgūn |
Instrumental |
उषंगुणा
uṣaṁguṇā |
उषंगुभ्याम्
uṣaṁgubhyām |
उषंगुभिः
uṣaṁgubhiḥ |
Dative |
उषंगवे
uṣaṁgave |
उषंगुभ्याम्
uṣaṁgubhyām |
उषंगुभ्यः
uṣaṁgubhyaḥ |
Ablative |
उषंगोः
uṣaṁgoḥ |
उषंगुभ्याम्
uṣaṁgubhyām |
उषंगुभ्यः
uṣaṁgubhyaḥ |
Genitive |
उषंगोः
uṣaṁgoḥ |
उषंग्वोः
uṣaṁgvoḥ |
उषंगूणाम्
uṣaṁgūṇām |
Locative |
उषंगौ
uṣaṁgau |
उषंग्वोः
uṣaṁgvoḥ |
उषंगुषु
uṣaṁguṣu |