Singular | Dual | Plural | |
Nominativo |
उषंगुः
uṣaṁguḥ |
उषंगू
uṣaṁgū |
उषंगवः
uṣaṁgavaḥ |
Vocativo |
उषंगो
uṣaṁgo |
उषंगू
uṣaṁgū |
उषंगवः
uṣaṁgavaḥ |
Acusativo |
उषंगुम्
uṣaṁgum |
उषंगू
uṣaṁgū |
उषंगून्
uṣaṁgūn |
Instrumental |
उषंगुणा
uṣaṁguṇā |
उषंगुभ्याम्
uṣaṁgubhyām |
उषंगुभिः
uṣaṁgubhiḥ |
Dativo |
उषंगवे
uṣaṁgave |
उषंगुभ्याम्
uṣaṁgubhyām |
उषंगुभ्यः
uṣaṁgubhyaḥ |
Ablativo |
उषंगोः
uṣaṁgoḥ |
उषंगुभ्याम्
uṣaṁgubhyām |
उषंगुभ्यः
uṣaṁgubhyaḥ |
Genitivo |
उषंगोः
uṣaṁgoḥ |
उषंग्वोः
uṣaṁgvoḥ |
उषंगूणाम्
uṣaṁgūṇām |
Locativo |
उषंगौ
uṣaṁgau |
उषंग्वोः
uṣaṁgvoḥ |
उषंगुषु
uṣaṁguṣu |