Singular | Dual | Plural | |
Nominative |
उषती
uṣatī |
उषत्यौ
uṣatyau |
उषत्यः
uṣatyaḥ |
Vocative |
उषति
uṣati |
उषत्यौ
uṣatyau |
उषत्यः
uṣatyaḥ |
Accusative |
उषतीम्
uṣatīm |
उषत्यौ
uṣatyau |
उषतीः
uṣatīḥ |
Instrumental |
उषत्या
uṣatyā |
उषतीभ्याम्
uṣatībhyām |
उषतीभिः
uṣatībhiḥ |
Dative |
उषत्यै
uṣatyai |
उषतीभ्याम्
uṣatībhyām |
उषतीभ्यः
uṣatībhyaḥ |
Ablative |
उषत्याः
uṣatyāḥ |
उषतीभ्याम्
uṣatībhyām |
उषतीभ्यः
uṣatībhyaḥ |
Genitive |
उषत्याः
uṣatyāḥ |
उषत्योः
uṣatyoḥ |
उषतीनाम्
uṣatīnām |
Locative |
उषत्याम्
uṣatyām |
उषत्योः
uṣatyoḥ |
उषतीषु
uṣatīṣu |