Sanskrit tools

Sanskrit declension


Declension of उषर्बुध uṣarbudha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उषर्बुधम् uṣarbudham
उषर्बुधे uṣarbudhe
उषर्बुधानि uṣarbudhāni
Vocative उषर्बुध uṣarbudha
उषर्बुधे uṣarbudhe
उषर्बुधानि uṣarbudhāni
Accusative उषर्बुधम् uṣarbudham
उषर्बुधे uṣarbudhe
उषर्बुधानि uṣarbudhāni
Instrumental उषर्बुधेन uṣarbudhena
उषर्बुधाभ्याम् uṣarbudhābhyām
उषर्बुधैः uṣarbudhaiḥ
Dative उषर्बुधाय uṣarbudhāya
उषर्बुधाभ्याम् uṣarbudhābhyām
उषर्बुधेभ्यः uṣarbudhebhyaḥ
Ablative उषर्बुधात् uṣarbudhāt
उषर्बुधाभ्याम् uṣarbudhābhyām
उषर्बुधेभ्यः uṣarbudhebhyaḥ
Genitive उषर्बुधस्य uṣarbudhasya
उषर्बुधयोः uṣarbudhayoḥ
उषर्बुधानाम् uṣarbudhānām
Locative उषर्बुधे uṣarbudhe
उषर्बुधयोः uṣarbudhayoḥ
उषर्बुधेषु uṣarbudheṣu