| Singular | Dual | Plural |
Nominativo |
उषर्बुधम्
uṣarbudham
|
उषर्बुधे
uṣarbudhe
|
उषर्बुधानि
uṣarbudhāni
|
Vocativo |
उषर्बुध
uṣarbudha
|
उषर्बुधे
uṣarbudhe
|
उषर्बुधानि
uṣarbudhāni
|
Acusativo |
उषर्बुधम्
uṣarbudham
|
उषर्बुधे
uṣarbudhe
|
उषर्बुधानि
uṣarbudhāni
|
Instrumental |
उषर्बुधेन
uṣarbudhena
|
उषर्बुधाभ्याम्
uṣarbudhābhyām
|
उषर्बुधैः
uṣarbudhaiḥ
|
Dativo |
उषर्बुधाय
uṣarbudhāya
|
उषर्बुधाभ्याम्
uṣarbudhābhyām
|
उषर्बुधेभ्यः
uṣarbudhebhyaḥ
|
Ablativo |
उषर्बुधात्
uṣarbudhāt
|
उषर्बुधाभ्याम्
uṣarbudhābhyām
|
उषर्बुधेभ्यः
uṣarbudhebhyaḥ
|
Genitivo |
उषर्बुधस्य
uṣarbudhasya
|
उषर्बुधयोः
uṣarbudhayoḥ
|
उषर्बुधानाम्
uṣarbudhānām
|
Locativo |
उषर्बुधे
uṣarbudhe
|
उषर्बुधयोः
uṣarbudhayoḥ
|
उषर्बुधेषु
uṣarbudheṣu
|