Singular | Dual | Plural | |
Nominative |
उषा
uṣā |
उषे
uṣe |
उषाः
uṣāḥ |
Vocative |
उषे
uṣe |
उषे
uṣe |
उषाः
uṣāḥ |
Accusative |
उषाम्
uṣām |
उषे
uṣe |
उषाः
uṣāḥ |
Instrumental |
उषया
uṣayā |
उषाभ्याम्
uṣābhyām |
उषाभिः
uṣābhiḥ |
Dative |
उषायै
uṣāyai |
उषाभ्याम्
uṣābhyām |
उषाभ्यः
uṣābhyaḥ |
Ablative |
उषायाः
uṣāyāḥ |
उषाभ्याम्
uṣābhyām |
उषाभ्यः
uṣābhyaḥ |
Genitive |
उषायाः
uṣāyāḥ |
उषयोः
uṣayoḥ |
उषाणाम्
uṣāṇām |
Locative |
उषायाम्
uṣāyām |
उषयोः
uṣayoḥ |
उषासु
uṣāsu |