Singular | Dual | Plural | |
Nominativo |
उषा
uṣā |
उषे
uṣe |
उषाः
uṣāḥ |
Vocativo |
उषे
uṣe |
उषे
uṣe |
उषाः
uṣāḥ |
Acusativo |
उषाम्
uṣām |
उषे
uṣe |
उषाः
uṣāḥ |
Instrumental |
उषया
uṣayā |
उषाभ्याम्
uṣābhyām |
उषाभिः
uṣābhiḥ |
Dativo |
उषायै
uṣāyai |
उषाभ्याम्
uṣābhyām |
उषाभ्यः
uṣābhyaḥ |
Ablativo |
उषायाः
uṣāyāḥ |
उषाभ्याम्
uṣābhyām |
उषाभ्यः
uṣābhyaḥ |
Genitivo |
उषायाः
uṣāyāḥ |
उषयोः
uṣayoḥ |
उषाणाम्
uṣāṇām |
Locativo |
उषायाम्
uṣāyām |
उषयोः
uṣayoḥ |
उषासु
uṣāsu |