Singular | Dual | Plural | |
Nominative |
उषाकरः
uṣākaraḥ |
उषाकरौ
uṣākarau |
उषाकराः
uṣākarāḥ |
Vocative |
उषाकर
uṣākara |
उषाकरौ
uṣākarau |
उषाकराः
uṣākarāḥ |
Accusative |
उषाकरम्
uṣākaram |
उषाकरौ
uṣākarau |
उषाकरान्
uṣākarān |
Instrumental |
उषाकरेण
uṣākareṇa |
उषाकराभ्याम्
uṣākarābhyām |
उषाकरैः
uṣākaraiḥ |
Dative |
उषाकराय
uṣākarāya |
उषाकराभ्याम्
uṣākarābhyām |
उषाकरेभ्यः
uṣākarebhyaḥ |
Ablative |
उषाकरात्
uṣākarāt |
उषाकराभ्याम्
uṣākarābhyām |
उषाकरेभ्यः
uṣākarebhyaḥ |
Genitive |
उषाकरस्य
uṣākarasya |
उषाकरयोः
uṣākarayoḥ |
उषाकराणाम्
uṣākarāṇām |
Locative |
उषाकरे
uṣākare |
उषाकरयोः
uṣākarayoḥ |
उषाकरेषु
uṣākareṣu |