Singular | Dual | Plural | |
Nominativo |
उषाकरः
uṣākaraḥ |
उषाकरौ
uṣākarau |
उषाकराः
uṣākarāḥ |
Vocativo |
उषाकर
uṣākara |
उषाकरौ
uṣākarau |
उषाकराः
uṣākarāḥ |
Acusativo |
उषाकरम्
uṣākaram |
उषाकरौ
uṣākarau |
उषाकरान्
uṣākarān |
Instrumental |
उषाकरेण
uṣākareṇa |
उषाकराभ्याम्
uṣākarābhyām |
उषाकरैः
uṣākaraiḥ |
Dativo |
उषाकराय
uṣākarāya |
उषाकराभ्याम्
uṣākarābhyām |
उषाकरेभ्यः
uṣākarebhyaḥ |
Ablativo |
उषाकरात्
uṣākarāt |
उषाकराभ्याम्
uṣākarābhyām |
उषाकरेभ्यः
uṣākarebhyaḥ |
Genitivo |
उषाकरस्य
uṣākarasya |
उषाकरयोः
uṣākarayoḥ |
उषाकराणाम्
uṣākarāṇām |
Locativo |
उषाकरे
uṣākare |
उषाकरयोः
uṣākarayoḥ |
उषाकरेषु
uṣākareṣu |