Singular | Dual | Plural | |
Nominative |
उषापतिः
uṣāpatiḥ |
उषापती
uṣāpatī |
उषापतयः
uṣāpatayaḥ |
Vocative |
उषापते
uṣāpate |
उषापती
uṣāpatī |
उषापतयः
uṣāpatayaḥ |
Accusative |
उषापतिम्
uṣāpatim |
उषापती
uṣāpatī |
उषापतीन्
uṣāpatīn |
Instrumental |
उषापतिना
uṣāpatinā |
उषापतिभ्याम्
uṣāpatibhyām |
उषापतिभिः
uṣāpatibhiḥ |
Dative |
उषापतये
uṣāpataye |
उषापतिभ्याम्
uṣāpatibhyām |
उषापतिभ्यः
uṣāpatibhyaḥ |
Ablative |
उषापतेः
uṣāpateḥ |
उषापतिभ्याम्
uṣāpatibhyām |
उषापतिभ्यः
uṣāpatibhyaḥ |
Genitive |
उषापतेः
uṣāpateḥ |
उषापत्योः
uṣāpatyoḥ |
उषापतीनाम्
uṣāpatīnām |
Locative |
उषापतौ
uṣāpatau |
उषापत्योः
uṣāpatyoḥ |
उषापतिषु
uṣāpatiṣu |