Singular | Dual | Plural | |
Nominativo |
उषापतिः
uṣāpatiḥ |
उषापती
uṣāpatī |
उषापतयः
uṣāpatayaḥ |
Vocativo |
उषापते
uṣāpate |
उषापती
uṣāpatī |
उषापतयः
uṣāpatayaḥ |
Acusativo |
उषापतिम्
uṣāpatim |
उषापती
uṣāpatī |
उषापतीन्
uṣāpatīn |
Instrumental |
उषापतिना
uṣāpatinā |
उषापतिभ्याम्
uṣāpatibhyām |
उषापतिभिः
uṣāpatibhiḥ |
Dativo |
उषापतये
uṣāpataye |
उषापतिभ्याम्
uṣāpatibhyām |
उषापतिभ्यः
uṣāpatibhyaḥ |
Ablativo |
उषापतेः
uṣāpateḥ |
उषापतिभ्याम्
uṣāpatibhyām |
उषापतिभ्यः
uṣāpatibhyaḥ |
Genitivo |
उषापतेः
uṣāpateḥ |
उषापत्योः
uṣāpatyoḥ |
उषापतीनाम्
uṣāpatīnām |
Locativo |
उषापतौ
uṣāpatau |
उषापत्योः
uṣāpatyoḥ |
उषापतिषु
uṣāpatiṣu |