| Singular | Dual | Plural |
Nominative |
उषारमणः
uṣāramaṇaḥ
|
उषारमणौ
uṣāramaṇau
|
उषारमणाः
uṣāramaṇāḥ
|
Vocative |
उषारमण
uṣāramaṇa
|
उषारमणौ
uṣāramaṇau
|
उषारमणाः
uṣāramaṇāḥ
|
Accusative |
उषारमणम्
uṣāramaṇam
|
उषारमणौ
uṣāramaṇau
|
उषारमणान्
uṣāramaṇān
|
Instrumental |
उषारमणेन
uṣāramaṇena
|
उषारमणाभ्याम्
uṣāramaṇābhyām
|
उषारमणैः
uṣāramaṇaiḥ
|
Dative |
उषारमणाय
uṣāramaṇāya
|
उषारमणाभ्याम्
uṣāramaṇābhyām
|
उषारमणेभ्यः
uṣāramaṇebhyaḥ
|
Ablative |
उषारमणात्
uṣāramaṇāt
|
उषारमणाभ्याम्
uṣāramaṇābhyām
|
उषारमणेभ्यः
uṣāramaṇebhyaḥ
|
Genitive |
उषारमणस्य
uṣāramaṇasya
|
उषारमणयोः
uṣāramaṇayoḥ
|
उषारमणानाम्
uṣāramaṇānām
|
Locative |
उषारमणे
uṣāramaṇe
|
उषारमणयोः
uṣāramaṇayoḥ
|
उषारमणेषु
uṣāramaṇeṣu
|