Sanskrit tools

Sanskrit declension


Declension of उषारमण uṣāramaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उषारमणः uṣāramaṇaḥ
उषारमणौ uṣāramaṇau
उषारमणाः uṣāramaṇāḥ
Vocative उषारमण uṣāramaṇa
उषारमणौ uṣāramaṇau
उषारमणाः uṣāramaṇāḥ
Accusative उषारमणम् uṣāramaṇam
उषारमणौ uṣāramaṇau
उषारमणान् uṣāramaṇān
Instrumental उषारमणेन uṣāramaṇena
उषारमणाभ्याम् uṣāramaṇābhyām
उषारमणैः uṣāramaṇaiḥ
Dative उषारमणाय uṣāramaṇāya
उषारमणाभ्याम् uṣāramaṇābhyām
उषारमणेभ्यः uṣāramaṇebhyaḥ
Ablative उषारमणात् uṣāramaṇāt
उषारमणाभ्याम् uṣāramaṇābhyām
उषारमणेभ्यः uṣāramaṇebhyaḥ
Genitive उषारमणस्य uṣāramaṇasya
उषारमणयोः uṣāramaṇayoḥ
उषारमणानाम् uṣāramaṇānām
Locative उषारमणे uṣāramaṇe
उषारमणयोः uṣāramaṇayoḥ
उषारमणेषु uṣāramaṇeṣu