| Singular | Dual | Plural |
Nominativo |
उषारमणः
uṣāramaṇaḥ
|
उषारमणौ
uṣāramaṇau
|
उषारमणाः
uṣāramaṇāḥ
|
Vocativo |
उषारमण
uṣāramaṇa
|
उषारमणौ
uṣāramaṇau
|
उषारमणाः
uṣāramaṇāḥ
|
Acusativo |
उषारमणम्
uṣāramaṇam
|
उषारमणौ
uṣāramaṇau
|
उषारमणान्
uṣāramaṇān
|
Instrumental |
उषारमणेन
uṣāramaṇena
|
उषारमणाभ्याम्
uṣāramaṇābhyām
|
उषारमणैः
uṣāramaṇaiḥ
|
Dativo |
उषारमणाय
uṣāramaṇāya
|
उषारमणाभ्याम्
uṣāramaṇābhyām
|
उषारमणेभ्यः
uṣāramaṇebhyaḥ
|
Ablativo |
उषारमणात्
uṣāramaṇāt
|
उषारमणाभ्याम्
uṣāramaṇābhyām
|
उषारमणेभ्यः
uṣāramaṇebhyaḥ
|
Genitivo |
उषारमणस्य
uṣāramaṇasya
|
उषारमणयोः
uṣāramaṇayoḥ
|
उषारमणानाम्
uṣāramaṇānām
|
Locativo |
उषारमणे
uṣāramaṇe
|
उषारमणयोः
uṣāramaṇayoḥ
|
उषारमणेषु
uṣāramaṇeṣu
|