Sanskrit tools

Sanskrit declension


Declension of उषासानक्ता uṣāsānaktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उषासानक्ता uṣāsānaktā
उषासानक्ते uṣāsānakte
उषासानक्ताः uṣāsānaktāḥ
Vocative उषासानक्ते uṣāsānakte
उषासानक्ते uṣāsānakte
उषासानक्ताः uṣāsānaktāḥ
Accusative उषासानक्ताम् uṣāsānaktām
उषासानक्ते uṣāsānakte
उषासानक्ताः uṣāsānaktāḥ
Instrumental उषासानक्तया uṣāsānaktayā
उषासानक्ताभ्याम् uṣāsānaktābhyām
उषासानक्ताभिः uṣāsānaktābhiḥ
Dative उषासानक्तायै uṣāsānaktāyai
उषासानक्ताभ्याम् uṣāsānaktābhyām
उषासानक्ताभ्यः uṣāsānaktābhyaḥ
Ablative उषासानक्तायाः uṣāsānaktāyāḥ
उषासानक्ताभ्याम् uṣāsānaktābhyām
उषासानक्ताभ्यः uṣāsānaktābhyaḥ
Genitive उषासानक्तायाः uṣāsānaktāyāḥ
उषासानक्तयोः uṣāsānaktayoḥ
उषासानक्तानाम् uṣāsānaktānām
Locative उषासानक्तायाम् uṣāsānaktāyām
उषासानक्तयोः uṣāsānaktayoḥ
उषासानक्तासु uṣāsānaktāsu