| Singular | Dual | Plural |
Nominativo |
उषासानक्ता
uṣāsānaktā
|
उषासानक्ते
uṣāsānakte
|
उषासानक्ताः
uṣāsānaktāḥ
|
Vocativo |
उषासानक्ते
uṣāsānakte
|
उषासानक्ते
uṣāsānakte
|
उषासानक्ताः
uṣāsānaktāḥ
|
Acusativo |
उषासानक्ताम्
uṣāsānaktām
|
उषासानक्ते
uṣāsānakte
|
उषासानक्ताः
uṣāsānaktāḥ
|
Instrumental |
उषासानक्तया
uṣāsānaktayā
|
उषासानक्ताभ्याम्
uṣāsānaktābhyām
|
उषासानक्ताभिः
uṣāsānaktābhiḥ
|
Dativo |
उषासानक्तायै
uṣāsānaktāyai
|
उषासानक्ताभ्याम्
uṣāsānaktābhyām
|
उषासानक्ताभ्यः
uṣāsānaktābhyaḥ
|
Ablativo |
उषासानक्तायाः
uṣāsānaktāyāḥ
|
उषासानक्ताभ्याम्
uṣāsānaktābhyām
|
उषासानक्ताभ्यः
uṣāsānaktābhyaḥ
|
Genitivo |
उषासानक्तायाः
uṣāsānaktāyāḥ
|
उषासानक्तयोः
uṣāsānaktayoḥ
|
उषासानक्तानाम्
uṣāsānaktānām
|
Locativo |
उषासानक्तायाम्
uṣāsānaktāyām
|
उषासानक्तयोः
uṣāsānaktayoḥ
|
उषासानक्तासु
uṣāsānaktāsu
|